Declension table of ?avatāraka

Deva

MasculineSingularDualPlural
Nominativeavatārakaḥ avatārakau avatārakāḥ
Vocativeavatāraka avatārakau avatārakāḥ
Accusativeavatārakam avatārakau avatārakān
Instrumentalavatārakeṇa avatārakābhyām avatārakaiḥ avatārakebhiḥ
Dativeavatārakāya avatārakābhyām avatārakebhyaḥ
Ablativeavatārakāt avatārakābhyām avatārakebhyaḥ
Genitiveavatārakasya avatārakayoḥ avatārakāṇām
Locativeavatārake avatārakayoḥ avatārakeṣu

Compound avatāraka -

Adverb -avatārakam -avatārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria