सुबन्तावली ?अवतारक

Roma

पुमान्एकद्विबहु
प्रथमाअवतारकः अवतारकौ अवतारकाः
सम्बोधनम्अवतारक अवतारकौ अवतारकाः
द्वितीयाअवतारकम् अवतारकौ अवतारकान्
तृतीयाअवतारकेण अवतारकाभ्याम् अवतारकैः अवतारकेभिः
चतुर्थीअवतारकाय अवतारकाभ्याम् अवतारकेभ्यः
पञ्चमीअवतारकात् अवतारकाभ्याम् अवतारकेभ्यः
षष्ठीअवतारकस्य अवतारकयोः अवतारकाणाम्
सप्तमीअवतारके अवतारकयोः अवतारकेषु

समास अवतारक

अव्यय ॰अवतारकम् ॰अवतारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria