Declension table of ?avasvadvat

Deva

NeuterSingularDualPlural
Nominativeavasvadvat avasvadvantī avasvadvatī avasvadvanti
Vocativeavasvadvat avasvadvantī avasvadvatī avasvadvanti
Accusativeavasvadvat avasvadvantī avasvadvatī avasvadvanti
Instrumentalavasvadvatā avasvadvadbhyām avasvadvadbhiḥ
Dativeavasvadvate avasvadvadbhyām avasvadvadbhyaḥ
Ablativeavasvadvataḥ avasvadvadbhyām avasvadvadbhyaḥ
Genitiveavasvadvataḥ avasvadvatoḥ avasvadvatām
Locativeavasvadvati avasvadvatoḥ avasvadvatsu

Adverb -avasvadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria