सुबन्तावली ?अवस्वद्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवस्वद्वत् अवस्वद्वन्ती अवस्वद्वती अवस्वद्वन्ति
सम्बोधनम्अवस्वद्वत् अवस्वद्वन्ती अवस्वद्वती अवस्वद्वन्ति
द्वितीयाअवस्वद्वत् अवस्वद्वन्ती अवस्वद्वती अवस्वद्वन्ति
तृतीयाअवस्वद्वता अवस्वद्वद्भ्याम् अवस्वद्वद्भिः
चतुर्थीअवस्वद्वते अवस्वद्वद्भ्याम् अवस्वद्वद्भ्यः
पञ्चमीअवस्वद्वतः अवस्वद्वद्भ्याम् अवस्वद्वद्भ्यः
षष्ठीअवस्वद्वतः अवस्वद्वतोः अवस्वद्वताम्
सप्तमीअवस्वद्वति अवस्वद्वतोः अवस्वद्वत्सु

अव्यय ॰अवस्वद्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria