Declension table of ?avastātprapadana

Deva

NeuterSingularDualPlural
Nominativeavastātprapadanam avastātprapadane avastātprapadanāni
Vocativeavastātprapadana avastātprapadane avastātprapadanāni
Accusativeavastātprapadanam avastātprapadane avastātprapadanāni
Instrumentalavastātprapadanena avastātprapadanābhyām avastātprapadanaiḥ
Dativeavastātprapadanāya avastātprapadanābhyām avastātprapadanebhyaḥ
Ablativeavastātprapadanāt avastātprapadanābhyām avastātprapadanebhyaḥ
Genitiveavastātprapadanasya avastātprapadanayoḥ avastātprapadanānām
Locativeavastātprapadane avastātprapadanayoḥ avastātprapadaneṣu

Compound avastātprapadana -

Adverb -avastātprapadanam -avastātprapadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria