सुबन्तावली ?अवस्तात्प्रपदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवस्तात्प्रपदनम् अवस्तात्प्रपदने अवस्तात्प्रपदनानि
सम्बोधनम्अवस्तात्प्रपदन अवस्तात्प्रपदने अवस्तात्प्रपदनानि
द्वितीयाअवस्तात्प्रपदनम् अवस्तात्प्रपदने अवस्तात्प्रपदनानि
तृतीयाअवस्तात्प्रपदनेन अवस्तात्प्रपदनाभ्याम् अवस्तात्प्रपदनैः
चतुर्थीअवस्तात्प्रपदनाय अवस्तात्प्रपदनाभ्याम् अवस्तात्प्रपदनेभ्यः
पञ्चमीअवस्तात्प्रपदनात् अवस्तात्प्रपदनाभ्याम् अवस्तात्प्रपदनेभ्यः
षष्ठीअवस्तात्प्रपदनस्य अवस्तात्प्रपदनयोः अवस्तात्प्रपदनानाम्
सप्तमीअवस्तात्प्रपदने अवस्तात्प्रपदनयोः अवस्तात्प्रपदनेषु

समास अवस्तात्प्रपदन

अव्यय ॰अवस्तात्प्रपदनम् ॰अवस्तात्प्रपदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria