Declension table of ?avasraṃsana

Deva

NeuterSingularDualPlural
Nominativeavasraṃsanam avasraṃsane avasraṃsanāni
Vocativeavasraṃsana avasraṃsane avasraṃsanāni
Accusativeavasraṃsanam avasraṃsane avasraṃsanāni
Instrumentalavasraṃsanena avasraṃsanābhyām avasraṃsanaiḥ
Dativeavasraṃsanāya avasraṃsanābhyām avasraṃsanebhyaḥ
Ablativeavasraṃsanāt avasraṃsanābhyām avasraṃsanebhyaḥ
Genitiveavasraṃsanasya avasraṃsanayoḥ avasraṃsanānām
Locativeavasraṃsane avasraṃsanayoḥ avasraṃsaneṣu

Compound avasraṃsana -

Adverb -avasraṃsanam -avasraṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria