सुबन्तावली ?अवस्रंसन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवस्रंसनम् अवस्रंसने अवस्रंसनानि
सम्बोधनम्अवस्रंसन अवस्रंसने अवस्रंसनानि
द्वितीयाअवस्रंसनम् अवस्रंसने अवस्रंसनानि
तृतीयाअवस्रंसनेन अवस्रंसनाभ्याम् अवस्रंसनैः
चतुर्थीअवस्रंसनाय अवस्रंसनाभ्याम् अवस्रंसनेभ्यः
पञ्चमीअवस्रंसनात् अवस्रंसनाभ्याम् अवस्रंसनेभ्यः
षष्ठीअवस्रंसनस्य अवस्रंसनयोः अवस्रंसनानाम्
सप्तमीअवस्रंसने अवस्रंसनयोः अवस्रंसनेषु

समास अवस्रंसन

अव्यय ॰अवस्रंसनम् ॰अवस्रंसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria