Declension table of ?avaskaraka

Deva

MasculineSingularDualPlural
Nominativeavaskarakaḥ avaskarakau avaskarakāḥ
Vocativeavaskaraka avaskarakau avaskarakāḥ
Accusativeavaskarakam avaskarakau avaskarakān
Instrumentalavaskarakeṇa avaskarakābhyām avaskarakaiḥ avaskarakebhiḥ
Dativeavaskarakāya avaskarakābhyām avaskarakebhyaḥ
Ablativeavaskarakāt avaskarakābhyām avaskarakebhyaḥ
Genitiveavaskarakasya avaskarakayoḥ avaskarakāṇām
Locativeavaskarake avaskarakayoḥ avaskarakeṣu

Compound avaskaraka -

Adverb -avaskarakam -avaskarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria