सुबन्तावली ?अवस्करक

Roma

पुमान्एकद्विबहु
प्रथमाअवस्करकः अवस्करकौ अवस्करकाः
सम्बोधनम्अवस्करक अवस्करकौ अवस्करकाः
द्वितीयाअवस्करकम् अवस्करकौ अवस्करकान्
तृतीयाअवस्करकेण अवस्करकाभ्याम् अवस्करकैः अवस्करकेभिः
चतुर्थीअवस्करकाय अवस्करकाभ्याम् अवस्करकेभ्यः
पञ्चमीअवस्करकात् अवस्करकाभ्याम् अवस्करकेभ्यः
षष्ठीअवस्करकस्य अवस्करकयोः अवस्करकाणाम्
सप्तमीअवस्करके अवस्करकयोः अवस्करकेषु

समास अवस्करक

अव्यय ॰अवस्करकम् ॰अवस्करकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria