Declension table of ?avasavya

Deva

MasculineSingularDualPlural
Nominativeavasavyaḥ avasavyau avasavyāḥ
Vocativeavasavya avasavyau avasavyāḥ
Accusativeavasavyam avasavyau avasavyān
Instrumentalavasavyena avasavyābhyām avasavyaiḥ avasavyebhiḥ
Dativeavasavyāya avasavyābhyām avasavyebhyaḥ
Ablativeavasavyāt avasavyābhyām avasavyebhyaḥ
Genitiveavasavyasya avasavyayoḥ avasavyānām
Locativeavasavye avasavyayoḥ avasavyeṣu

Compound avasavya -

Adverb -avasavyam -avasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria