सुबन्तावली ?अवसव्य

Roma

पुमान्एकद्विबहु
प्रथमाअवसव्यः अवसव्यौ अवसव्याः
सम्बोधनम्अवसव्य अवसव्यौ अवसव्याः
द्वितीयाअवसव्यम् अवसव्यौ अवसव्यान्
तृतीयाअवसव्येन अवसव्याभ्याम् अवसव्यैः अवसव्येभिः
चतुर्थीअवसव्याय अवसव्याभ्याम् अवसव्येभ्यः
पञ्चमीअवसव्यात् अवसव्याभ्याम् अवसव्येभ्यः
षष्ठीअवसव्यस्य अवसव्ययोः अवसव्यानाम्
सप्तमीअवसव्ये अवसव्ययोः अवसव्येषु

समास अवसव्य

अव्यय ॰अवसव्यम् ॰अवसव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria