Declension table of ?avasānaka

Deva

NeuterSingularDualPlural
Nominativeavasānakam avasānake avasānakāni
Vocativeavasānaka avasānake avasānakāni
Accusativeavasānakam avasānake avasānakāni
Instrumentalavasānakena avasānakābhyām avasānakaiḥ
Dativeavasānakāya avasānakābhyām avasānakebhyaḥ
Ablativeavasānakāt avasānakābhyām avasānakebhyaḥ
Genitiveavasānakasya avasānakayoḥ avasānakānām
Locativeavasānake avasānakayoḥ avasānakeṣu

Compound avasānaka -

Adverb -avasānakam -avasānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria