सुबन्तावली ?अवसानक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवसानकम् अवसानके अवसानकानि
सम्बोधनम्अवसानक अवसानके अवसानकानि
द्वितीयाअवसानकम् अवसानके अवसानकानि
तृतीयाअवसानकेन अवसानकाभ्याम् अवसानकैः
चतुर्थीअवसानकाय अवसानकाभ्याम् अवसानकेभ्यः
पञ्चमीअवसानकात् अवसानकाभ्याम् अवसानकेभ्यः
षष्ठीअवसानकस्य अवसानकयोः अवसानकानाम्
सप्तमीअवसानके अवसानकयोः अवसानकेषु

समास अवसानक

अव्यय ॰अवसानकम् ॰अवसानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria