Declension table of ?avaraspara

Deva

MasculineSingularDualPlural
Nominativeavarasparaḥ avarasparau avarasparāḥ
Vocativeavaraspara avarasparau avarasparāḥ
Accusativeavarasparam avarasparau avarasparān
Instrumentalavaraspareṇa avarasparābhyām avarasparaiḥ avarasparebhiḥ
Dativeavarasparāya avarasparābhyām avarasparebhyaḥ
Ablativeavarasparāt avarasparābhyām avarasparebhyaḥ
Genitiveavarasparasya avarasparayoḥ avarasparāṇām
Locativeavaraspare avarasparayoḥ avaraspareṣu

Compound avaraspara -

Adverb -avarasparam -avarasparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria