सुबन्तावली ?अवरस्पर

Roma

पुमान्एकद्विबहु
प्रथमाअवरस्परः अवरस्परौ अवरस्पराः
सम्बोधनम्अवरस्पर अवरस्परौ अवरस्पराः
द्वितीयाअवरस्परम् अवरस्परौ अवरस्परान्
तृतीयाअवरस्परेण अवरस्पराभ्याम् अवरस्परैः अवरस्परेभिः
चतुर्थीअवरस्पराय अवरस्पराभ्याम् अवरस्परेभ्यः
पञ्चमीअवरस्परात् अवरस्पराभ्याम् अवरस्परेभ्यः
षष्ठीअवरस्परस्य अवरस्परयोः अवरस्पराणाम्
सप्तमीअवरस्परे अवरस्परयोः अवरस्परेषु

समास अवरस्पर

अव्यय ॰अवरस्परम् ॰अवरस्परात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria