Declension table of ?avarṇakāraka

Deva

MasculineSingularDualPlural
Nominativeavarṇakārakaḥ avarṇakārakau avarṇakārakāḥ
Vocativeavarṇakāraka avarṇakārakau avarṇakārakāḥ
Accusativeavarṇakārakam avarṇakārakau avarṇakārakān
Instrumentalavarṇakārakeṇa avarṇakārakābhyām avarṇakārakaiḥ avarṇakārakebhiḥ
Dativeavarṇakārakāya avarṇakārakābhyām avarṇakārakebhyaḥ
Ablativeavarṇakārakāt avarṇakārakābhyām avarṇakārakebhyaḥ
Genitiveavarṇakārakasya avarṇakārakayoḥ avarṇakārakāṇām
Locativeavarṇakārake avarṇakārakayoḥ avarṇakārakeṣu

Compound avarṇakāraka -

Adverb -avarṇakārakam -avarṇakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria