सुबन्तावली ?अवर्णकारक

Roma

पुमान्एकद्विबहु
प्रथमाअवर्णकारकः अवर्णकारकौ अवर्णकारकाः
सम्बोधनम्अवर्णकारक अवर्णकारकौ अवर्णकारकाः
द्वितीयाअवर्णकारकम् अवर्णकारकौ अवर्णकारकान्
तृतीयाअवर्णकारकेण अवर्णकारकाभ्याम् अवर्णकारकैः अवर्णकारकेभिः
चतुर्थीअवर्णकारकाय अवर्णकारकाभ्याम् अवर्णकारकेभ्यः
पञ्चमीअवर्णकारकात् अवर्णकारकाभ्याम् अवर्णकारकेभ्यः
षष्ठीअवर्णकारकस्य अवर्णकारकयोः अवर्णकारकाणाम्
सप्तमीअवर्णकारके अवर्णकारकयोः अवर्णकारकेषु

समास अवर्णकारक

अव्यय ॰अवर्णकारकम् ॰अवर्णकारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria