Declension table of ?avapīḍana

Deva

NeuterSingularDualPlural
Nominativeavapīḍanam avapīḍane avapīḍanāni
Vocativeavapīḍana avapīḍane avapīḍanāni
Accusativeavapīḍanam avapīḍane avapīḍanāni
Instrumentalavapīḍanena avapīḍanābhyām avapīḍanaiḥ
Dativeavapīḍanāya avapīḍanābhyām avapīḍanebhyaḥ
Ablativeavapīḍanāt avapīḍanābhyām avapīḍanebhyaḥ
Genitiveavapīḍanasya avapīḍanayoḥ avapīḍanānām
Locativeavapīḍane avapīḍanayoḥ avapīḍaneṣu

Compound avapīḍana -

Adverb -avapīḍanam -avapīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria