सुबन्तावली ?अवपीडन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवपीडनम् अवपीडने अवपीडनानि
सम्बोधनम्अवपीडन अवपीडने अवपीडनानि
द्वितीयाअवपीडनम् अवपीडने अवपीडनानि
तृतीयाअवपीडनेन अवपीडनाभ्याम् अवपीडनैः
चतुर्थीअवपीडनाय अवपीडनाभ्याम् अवपीडनेभ्यः
पञ्चमीअवपीडनात् अवपीडनाभ्याम् अवपीडनेभ्यः
षष्ठीअवपीडनस्य अवपीडनयोः अवपीडनानाम्
सप्तमीअवपीडने अवपीडनयोः अवपीडनेषु

समास अवपीडन

अव्यय ॰अवपीडनम् ॰अवपीडनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria