Declension table of ?avantīśvara

Deva

MasculineSingularDualPlural
Nominativeavantīśvaraḥ avantīśvarau avantīśvarāḥ
Vocativeavantīśvara avantīśvarau avantīśvarāḥ
Accusativeavantīśvaram avantīśvarau avantīśvarān
Instrumentalavantīśvareṇa avantīśvarābhyām avantīśvaraiḥ avantīśvarebhiḥ
Dativeavantīśvarāya avantīśvarābhyām avantīśvarebhyaḥ
Ablativeavantīśvarāt avantīśvarābhyām avantīśvarebhyaḥ
Genitiveavantīśvarasya avantīśvarayoḥ avantīśvarāṇām
Locativeavantīśvare avantīśvarayoḥ avantīśvareṣu

Compound avantīśvara -

Adverb -avantīśvaram -avantīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria