सुबन्तावली ?अवन्तीश्वर

Roma

पुमान्एकद्विबहु
प्रथमाअवन्तीश्वरः अवन्तीश्वरौ अवन्तीश्वराः
सम्बोधनम्अवन्तीश्वर अवन्तीश्वरौ अवन्तीश्वराः
द्वितीयाअवन्तीश्वरम् अवन्तीश्वरौ अवन्तीश्वरान्
तृतीयाअवन्तीश्वरेण अवन्तीश्वराभ्याम् अवन्तीश्वरैः अवन्तीश्वरेभिः
चतुर्थीअवन्तीश्वराय अवन्तीश्वराभ्याम् अवन्तीश्वरेभ्यः
पञ्चमीअवन्तीश्वरात् अवन्तीश्वराभ्याम् अवन्तीश्वरेभ्यः
षष्ठीअवन्तीश्वरस्य अवन्तीश्वरयोः अवन्तीश्वराणाम्
सप्तमीअवन्तीश्वरे अवन्तीश्वरयोः अवन्तीश्वरेषु

समास अवन्तीश्वर

अव्यय ॰अवन्तीश्वरम् ॰अवन्तीश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria