Declension table of ?avaniṅgata

Deva

MasculineSingularDualPlural
Nominativeavaniṅgataḥ avaniṅgatau avaniṅgatāḥ
Vocativeavaniṅgata avaniṅgatau avaniṅgatāḥ
Accusativeavaniṅgatam avaniṅgatau avaniṅgatān
Instrumentalavaniṅgatena avaniṅgatābhyām avaniṅgataiḥ avaniṅgatebhiḥ
Dativeavaniṅgatāya avaniṅgatābhyām avaniṅgatebhyaḥ
Ablativeavaniṅgatāt avaniṅgatābhyām avaniṅgatebhyaḥ
Genitiveavaniṅgatasya avaniṅgatayoḥ avaniṅgatānām
Locativeavaniṅgate avaniṅgatayoḥ avaniṅgateṣu

Compound avaniṅgata -

Adverb -avaniṅgatam -avaniṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria