सुबन्तावली ?अवनिङ्गत

Roma

पुमान्एकद्विबहु
प्रथमाअवनिङ्गतः अवनिङ्गतौ अवनिङ्गताः
सम्बोधनम्अवनिङ्गत अवनिङ्गतौ अवनिङ्गताः
द्वितीयाअवनिङ्गतम् अवनिङ्गतौ अवनिङ्गतान्
तृतीयाअवनिङ्गतेन अवनिङ्गताभ्याम् अवनिङ्गतैः अवनिङ्गतेभिः
चतुर्थीअवनिङ्गताय अवनिङ्गताभ्याम् अवनिङ्गतेभ्यः
पञ्चमीअवनिङ्गतात् अवनिङ्गताभ्याम् अवनिङ्गतेभ्यः
षष्ठीअवनिङ्गतस्य अवनिङ्गतयोः अवनिङ्गतानाम्
सप्तमीअवनिङ्गते अवनिङ्गतयोः अवनिङ्गतेषु

समास अवनिङ्गत

अव्यय ॰अवनिङ्गतम् ॰अवनिङ्गतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria