Declension table of ?avaniḥsaraṇa

Deva

NeuterSingularDualPlural
Nominativeavaniḥsaraṇam avaniḥsaraṇe avaniḥsaraṇāni
Vocativeavaniḥsaraṇa avaniḥsaraṇe avaniḥsaraṇāni
Accusativeavaniḥsaraṇam avaniḥsaraṇe avaniḥsaraṇāni
Instrumentalavaniḥsaraṇena avaniḥsaraṇābhyām avaniḥsaraṇaiḥ
Dativeavaniḥsaraṇāya avaniḥsaraṇābhyām avaniḥsaraṇebhyaḥ
Ablativeavaniḥsaraṇāt avaniḥsaraṇābhyām avaniḥsaraṇebhyaḥ
Genitiveavaniḥsaraṇasya avaniḥsaraṇayoḥ avaniḥsaraṇānām
Locativeavaniḥsaraṇe avaniḥsaraṇayoḥ avaniḥsaraṇeṣu

Compound avaniḥsaraṇa -

Adverb -avaniḥsaraṇam -avaniḥsaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria