सुबन्तावली ?अवनिःसरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवनिःसरणम् अवनिःसरणे अवनिःसरणानि
सम्बोधनम्अवनिःसरण अवनिःसरणे अवनिःसरणानि
द्वितीयाअवनिःसरणम् अवनिःसरणे अवनिःसरणानि
तृतीयाअवनिःसरणेन अवनिःसरणाभ्याम् अवनिःसरणैः
चतुर्थीअवनिःसरणाय अवनिःसरणाभ्याम् अवनिःसरणेभ्यः
पञ्चमीअवनिःसरणात् अवनिःसरणाभ्याम् अवनिःसरणेभ्यः
षष्ठीअवनिःसरणस्य अवनिःसरणयोः अवनिःसरणानाम्
सप्तमीअवनिःसरणे अवनिःसरणयोः अवनिःसरणेषु

समास अवनिःसरण

अव्यय ॰अवनिःसरणम् ॰अवनिःसरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria