Declension table of ?avanatānana

Deva

MasculineSingularDualPlural
Nominativeavanatānanaḥ avanatānanau avanatānanāḥ
Vocativeavanatānana avanatānanau avanatānanāḥ
Accusativeavanatānanam avanatānanau avanatānanān
Instrumentalavanatānanena avanatānanābhyām avanatānanaiḥ avanatānanebhiḥ
Dativeavanatānanāya avanatānanābhyām avanatānanebhyaḥ
Ablativeavanatānanāt avanatānanābhyām avanatānanebhyaḥ
Genitiveavanatānanasya avanatānanayoḥ avanatānanānām
Locativeavanatānane avanatānanayoḥ avanatānaneṣu

Compound avanatānana -

Adverb -avanatānanam -avanatānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria