सुबन्तावली ?अवनतानन

Roma

पुमान्एकद्विबहु
प्रथमाअवनताननः अवनताननौ अवनताननाः
सम्बोधनम्अवनतानन अवनताननौ अवनताननाः
द्वितीयाअवनताननम् अवनताननौ अवनताननान्
तृतीयाअवनताननेन अवनताननाभ्याम् अवनताननैः अवनताननेभिः
चतुर्थीअवनताननाय अवनताननाभ्याम् अवनताननेभ्यः
पञ्चमीअवनताननात् अवनताननाभ्याम् अवनताननेभ्यः
षष्ठीअवनताननस्य अवनताननयोः अवनताननानाम्
सप्तमीअवनतानने अवनताननयोः अवनताननेषु

समास अवनतानन

अव्यय ॰अवनताननम् ॰अवनताननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria