Declension table of avanata

Deva

MasculineSingularDualPlural
Nominativeavanataḥ avanatau avanatāḥ
Vocativeavanata avanatau avanatāḥ
Accusativeavanatam avanatau avanatān
Instrumentalavanatena avanatābhyām avanataiḥ avanatebhiḥ
Dativeavanatāya avanatābhyām avanatebhyaḥ
Ablativeavanatāt avanatābhyām avanatebhyaḥ
Genitiveavanatasya avanatayoḥ avanatānām
Locativeavanate avanatayoḥ avanateṣu

Compound avanata -

Adverb -avanatam -avanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria