सुबन्तावली अवनत

Roma

पुमान्एकद्विबहु
प्रथमाअवनतः अवनतौ अवनताः
सम्बोधनम्अवनत अवनतौ अवनताः
द्वितीयाअवनतम् अवनतौ अवनतान्
तृतीयाअवनतेन अवनताभ्याम् अवनतैः अवनतेभिः
चतुर्थीअवनताय अवनताभ्याम् अवनतेभ्यः
पञ्चमीअवनतात् अवनताभ्याम् अवनतेभ्यः
षष्ठीअवनतस्य अवनतयोः अवनतानाम्
सप्तमीअवनते अवनतयोः अवनतेषु

समास अवनत

अव्यय ॰अवनतम् ॰अवनतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria