Declension table of ?avanaddhā

Deva

FeminineSingularDualPlural
Nominativeavanaddhā avanaddhe avanaddhāḥ
Vocativeavanaddhe avanaddhe avanaddhāḥ
Accusativeavanaddhām avanaddhe avanaddhāḥ
Instrumentalavanaddhayā avanaddhābhyām avanaddhābhiḥ
Dativeavanaddhāyai avanaddhābhyām avanaddhābhyaḥ
Ablativeavanaddhāyāḥ avanaddhābhyām avanaddhābhyaḥ
Genitiveavanaddhāyāḥ avanaddhayoḥ avanaddhānām
Locativeavanaddhāyām avanaddhayoḥ avanaddhāsu

Adverb -avanaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria