सुबन्तावली ?अवनद्धा

Roma

स्त्रीएकद्विबहु
प्रथमाअवनद्धा अवनद्धे अवनद्धाः
सम्बोधनम्अवनद्धे अवनद्धे अवनद्धाः
द्वितीयाअवनद्धाम् अवनद्धे अवनद्धाः
तृतीयाअवनद्धया अवनद्धाभ्याम् अवनद्धाभिः
चतुर्थीअवनद्धायै अवनद्धाभ्याम् अवनद्धाभ्यः
पञ्चमीअवनद्धायाः अवनद्धाभ्याम् अवनद्धाभ्यः
षष्ठीअवनद्धायाः अवनद्धयोः अवनद्धानाम्
सप्तमीअवनद्धायाम् अवनद्धयोः अवनद्धासु

अव्यय ॰अवनद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria