Declension table of ?avanaddha

Deva

NeuterSingularDualPlural
Nominativeavanaddham avanaddhe avanaddhāni
Vocativeavanaddha avanaddhe avanaddhāni
Accusativeavanaddham avanaddhe avanaddhāni
Instrumentalavanaddhena avanaddhābhyām avanaddhaiḥ
Dativeavanaddhāya avanaddhābhyām avanaddhebhyaḥ
Ablativeavanaddhāt avanaddhābhyām avanaddhebhyaḥ
Genitiveavanaddhasya avanaddhayoḥ avanaddhānām
Locativeavanaddhe avanaddhayoḥ avanaddheṣu

Compound avanaddha -

Adverb -avanaddham -avanaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria