सुबन्तावली ?अवनद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवनद्धम् अवनद्धे अवनद्धानि
सम्बोधनम्अवनद्ध अवनद्धे अवनद्धानि
द्वितीयाअवनद्धम् अवनद्धे अवनद्धानि
तृतीयाअवनद्धेन अवनद्धाभ्याम् अवनद्धैः
चतुर्थीअवनद्धाय अवनद्धाभ्याम् अवनद्धेभ्यः
पञ्चमीअवनद्धात् अवनद्धाभ्याम् अवनद्धेभ्यः
षष्ठीअवनद्धस्य अवनद्धयोः अवनद्धानाम्
सप्तमीअवनद्धे अवनद्धयोः अवनद्धेषु

समास अवनद्ध

अव्यय ॰अवनद्धम् ॰अवनद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria