Declension table of ?avamūrdhakā

Deva

FeminineSingularDualPlural
Nominativeavamūrdhakā avamūrdhake avamūrdhakāḥ
Vocativeavamūrdhake avamūrdhake avamūrdhakāḥ
Accusativeavamūrdhakām avamūrdhake avamūrdhakāḥ
Instrumentalavamūrdhakayā avamūrdhakābhyām avamūrdhakābhiḥ
Dativeavamūrdhakāyai avamūrdhakābhyām avamūrdhakābhyaḥ
Ablativeavamūrdhakāyāḥ avamūrdhakābhyām avamūrdhakābhyaḥ
Genitiveavamūrdhakāyāḥ avamūrdhakayoḥ avamūrdhakānām
Locativeavamūrdhakāyām avamūrdhakayoḥ avamūrdhakāsu

Adverb -avamūrdhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria