सुबन्तावली ?अवमूर्धका

Roma

स्त्रीएकद्विबहु
प्रथमाअवमूर्धका अवमूर्धके अवमूर्धकाः
सम्बोधनम्अवमूर्धके अवमूर्धके अवमूर्धकाः
द्वितीयाअवमूर्धकाम् अवमूर्धके अवमूर्धकाः
तृतीयाअवमूर्धकया अवमूर्धकाभ्याम् अवमूर्धकाभिः
चतुर्थीअवमूर्धकायै अवमूर्धकाभ्याम् अवमूर्धकाभ्यः
पञ्चमीअवमूर्धकायाः अवमूर्धकाभ्याम् अवमूर्धकाभ्यः
षष्ठीअवमूर्धकायाः अवमूर्धकयोः अवमूर्धकानाम्
सप्तमीअवमूर्धकायाम् अवमूर्धकयोः अवमूर्धकासु

अव्यय ॰अवमूर्धकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria