Declension table of ?avamohana

Deva

NeuterSingularDualPlural
Nominativeavamohanam avamohane avamohanāni
Vocativeavamohana avamohane avamohanāni
Accusativeavamohanam avamohane avamohanāni
Instrumentalavamohanena avamohanābhyām avamohanaiḥ
Dativeavamohanāya avamohanābhyām avamohanebhyaḥ
Ablativeavamohanāt avamohanābhyām avamohanebhyaḥ
Genitiveavamohanasya avamohanayoḥ avamohanānām
Locativeavamohane avamohanayoḥ avamohaneṣu

Compound avamohana -

Adverb -avamohanam -avamohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria