सुबन्तावली ?अवमोहन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवमोहनम् अवमोहने अवमोहनानि
सम्बोधनम्अवमोहन अवमोहने अवमोहनानि
द्वितीयाअवमोहनम् अवमोहने अवमोहनानि
तृतीयाअवमोहनेन अवमोहनाभ्याम् अवमोहनैः
चतुर्थीअवमोहनाय अवमोहनाभ्याम् अवमोहनेभ्यः
पञ्चमीअवमोहनात् अवमोहनाभ्याम् अवमोहनेभ्यः
षष्ठीअवमोहनस्य अवमोहनयोः अवमोहनानाम्
सप्तमीअवमोहने अवमोहनयोः अवमोहनेषु

समास अवमोहन

अव्यय ॰अवमोहनम् ॰अवमोहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria