Declension table of ?avamati

Deva

MasculineSingularDualPlural
Nominativeavamatiḥ avamatī avamatayaḥ
Vocativeavamate avamatī avamatayaḥ
Accusativeavamatim avamatī avamatīn
Instrumentalavamatinā avamatibhyām avamatibhiḥ
Dativeavamataye avamatibhyām avamatibhyaḥ
Ablativeavamateḥ avamatibhyām avamatibhyaḥ
Genitiveavamateḥ avamatyoḥ avamatīnām
Locativeavamatau avamatyoḥ avamatiṣu

Compound avamati -

Adverb -avamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria