सुबन्तावली ?अवमति

Roma

पुमान्एकद्विबहु
प्रथमाअवमतिः अवमती अवमतयः
सम्बोधनम्अवमते अवमती अवमतयः
द्वितीयाअवमतिम् अवमती अवमतीन्
तृतीयाअवमतिना अवमतिभ्याम् अवमतिभिः
चतुर्थीअवमतये अवमतिभ्याम् अवमतिभ्यः
पञ्चमीअवमतेः अवमतिभ्याम् अवमतिभ्यः
षष्ठीअवमतेः अवमत्योः अवमतीनाम्
सप्तमीअवमतौ अवमत्योः अवमतिषु

समास अवमति

अव्यय ॰अवमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria