Declension table of ?avamarśita

Deva

MasculineSingularDualPlural
Nominativeavamarśitaḥ avamarśitau avamarśitāḥ
Vocativeavamarśita avamarśitau avamarśitāḥ
Accusativeavamarśitam avamarśitau avamarśitān
Instrumentalavamarśitena avamarśitābhyām avamarśitaiḥ avamarśitebhiḥ
Dativeavamarśitāya avamarśitābhyām avamarśitebhyaḥ
Ablativeavamarśitāt avamarśitābhyām avamarśitebhyaḥ
Genitiveavamarśitasya avamarśitayoḥ avamarśitānām
Locativeavamarśite avamarśitayoḥ avamarśiteṣu

Compound avamarśita -

Adverb -avamarśitam -avamarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria