सुबन्तावली ?अवमर्शित

Roma

पुमान्एकद्विबहु
प्रथमाअवमर्शितः अवमर्शितौ अवमर्शिताः
सम्बोधनम्अवमर्शित अवमर्शितौ अवमर्शिताः
द्वितीयाअवमर्शितम् अवमर्शितौ अवमर्शितान्
तृतीयाअवमर्शितेन अवमर्शिताभ्याम् अवमर्शितैः अवमर्शितेभिः
चतुर्थीअवमर्शिताय अवमर्शिताभ्याम् अवमर्शितेभ्यः
पञ्चमीअवमर्शितात् अवमर्शिताभ्याम् अवमर्शितेभ्यः
षष्ठीअवमर्शितस्य अवमर्शितयोः अवमर्शितानाम्
सप्तमीअवमर्शिते अवमर्शितयोः अवमर्शितेषु

समास अवमर्शित

अव्यय ॰अवमर्शितम् ॰अवमर्शितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria