Declension table of ?avamardana

Deva

NeuterSingularDualPlural
Nominativeavamardanam avamardane avamardanāni
Vocativeavamardana avamardane avamardanāni
Accusativeavamardanam avamardane avamardanāni
Instrumentalavamardanena avamardanābhyām avamardanaiḥ
Dativeavamardanāya avamardanābhyām avamardanebhyaḥ
Ablativeavamardanāt avamardanābhyām avamardanebhyaḥ
Genitiveavamardanasya avamardanayoḥ avamardanānām
Locativeavamardane avamardanayoḥ avamardaneṣu

Compound avamardana -

Adverb -avamardanam -avamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria