सुबन्तावली ?अवमर्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवमर्दनम् अवमर्दने अवमर्दनानि
सम्बोधनम्अवमर्दन अवमर्दने अवमर्दनानि
द्वितीयाअवमर्दनम् अवमर्दने अवमर्दनानि
तृतीयाअवमर्दनेन अवमर्दनाभ्याम् अवमर्दनैः
चतुर्थीअवमर्दनाय अवमर्दनाभ्याम् अवमर्दनेभ्यः
पञ्चमीअवमर्दनात् अवमर्दनाभ्याम् अवमर्दनेभ्यः
षष्ठीअवमर्दनस्य अवमर्दनयोः अवमर्दनानाम्
सप्तमीअवमर्दने अवमर्दनयोः अवमर्दनेषु

समास अवमर्दन

अव्यय ॰अवमर्दनम् ॰अवमर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria