Declension table of ?avalokitavrata

Deva

MasculineSingularDualPlural
Nominativeavalokitavrataḥ avalokitavratau avalokitavratāḥ
Vocativeavalokitavrata avalokitavratau avalokitavratāḥ
Accusativeavalokitavratam avalokitavratau avalokitavratān
Instrumentalavalokitavratena avalokitavratābhyām avalokitavrataiḥ avalokitavratebhiḥ
Dativeavalokitavratāya avalokitavratābhyām avalokitavratebhyaḥ
Ablativeavalokitavratāt avalokitavratābhyām avalokitavratebhyaḥ
Genitiveavalokitavratasya avalokitavratayoḥ avalokitavratānām
Locativeavalokitavrate avalokitavratayoḥ avalokitavrateṣu

Compound avalokitavrata -

Adverb -avalokitavratam -avalokitavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria