सुबन्तावली ?अवलोकितव्रत

Roma

पुमान्एकद्विबहु
प्रथमाअवलोकितव्रतः अवलोकितव्रतौ अवलोकितव्रताः
सम्बोधनम्अवलोकितव्रत अवलोकितव्रतौ अवलोकितव्रताः
द्वितीयाअवलोकितव्रतम् अवलोकितव्रतौ अवलोकितव्रतान्
तृतीयाअवलोकितव्रतेन अवलोकितव्रताभ्याम् अवलोकितव्रतैः अवलोकितव्रतेभिः
चतुर्थीअवलोकितव्रताय अवलोकितव्रताभ्याम् अवलोकितव्रतेभ्यः
पञ्चमीअवलोकितव्रतात् अवलोकितव्रताभ्याम् अवलोकितव्रतेभ्यः
षष्ठीअवलोकितव्रतस्य अवलोकितव्रतयोः अवलोकितव्रतानाम्
सप्तमीअवलोकितव्रते अवलोकितव्रतयोः अवलोकितव्रतेषु

समास अवलोकितव्रत

अव्यय ॰अवलोकितव्रतम् ॰अवलोकितव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria