Declension table of ?avakuñcana

Deva

NeuterSingularDualPlural
Nominativeavakuñcanam avakuñcane avakuñcanāni
Vocativeavakuñcana avakuñcane avakuñcanāni
Accusativeavakuñcanam avakuñcane avakuñcanāni
Instrumentalavakuñcanena avakuñcanābhyām avakuñcanaiḥ
Dativeavakuñcanāya avakuñcanābhyām avakuñcanebhyaḥ
Ablativeavakuñcanāt avakuñcanābhyām avakuñcanebhyaḥ
Genitiveavakuñcanasya avakuñcanayoḥ avakuñcanānām
Locativeavakuñcane avakuñcanayoḥ avakuñcaneṣu

Compound avakuñcana -

Adverb -avakuñcanam -avakuñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria