सुबन्तावली ?अवकुञ्चन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवकुञ्चनम् अवकुञ्चने अवकुञ्चनानि
सम्बोधनम्अवकुञ्चन अवकुञ्चने अवकुञ्चनानि
द्वितीयाअवकुञ्चनम् अवकुञ्चने अवकुञ्चनानि
तृतीयाअवकुञ्चनेन अवकुञ्चनाभ्याम् अवकुञ्चनैः
चतुर्थीअवकुञ्चनाय अवकुञ्चनाभ्याम् अवकुञ्चनेभ्यः
पञ्चमीअवकुञ्चनात् अवकुञ्चनाभ्याम् अवकुञ्चनेभ्यः
षष्ठीअवकुञ्चनस्य अवकुञ्चनयोः अवकुञ्चनानाम्
सप्तमीअवकुञ्चने अवकुञ्चनयोः अवकुञ्चनेषु

समास अवकुञ्चन

अव्यय ॰अवकुञ्चनम् ॰अवकुञ्चनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria