Declension table of ?avajñopahata

Deva

MasculineSingularDualPlural
Nominativeavajñopahataḥ avajñopahatau avajñopahatāḥ
Vocativeavajñopahata avajñopahatau avajñopahatāḥ
Accusativeavajñopahatam avajñopahatau avajñopahatān
Instrumentalavajñopahatena avajñopahatābhyām avajñopahataiḥ avajñopahatebhiḥ
Dativeavajñopahatāya avajñopahatābhyām avajñopahatebhyaḥ
Ablativeavajñopahatāt avajñopahatābhyām avajñopahatebhyaḥ
Genitiveavajñopahatasya avajñopahatayoḥ avajñopahatānām
Locativeavajñopahate avajñopahatayoḥ avajñopahateṣu

Compound avajñopahata -

Adverb -avajñopahatam -avajñopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria