सुबन्तावली ?अवज्ञोपहत

Roma

पुमान्एकद्विबहु
प्रथमाअवज्ञोपहतः अवज्ञोपहतौ अवज्ञोपहताः
सम्बोधनम्अवज्ञोपहत अवज्ञोपहतौ अवज्ञोपहताः
द्वितीयाअवज्ञोपहतम् अवज्ञोपहतौ अवज्ञोपहतान्
तृतीयाअवज्ञोपहतेन अवज्ञोपहताभ्याम् अवज्ञोपहतैः अवज्ञोपहतेभिः
चतुर्थीअवज्ञोपहताय अवज्ञोपहताभ्याम् अवज्ञोपहतेभ्यः
पञ्चमीअवज्ञोपहतात् अवज्ञोपहताभ्याम् अवज्ञोपहतेभ्यः
षष्ठीअवज्ञोपहतस्य अवज्ञोपहतयोः अवज्ञोपहतानाम्
सप्तमीअवज्ञोपहते अवज्ञोपहतयोः अवज्ञोपहतेषु

समास अवज्ञोपहत

अव्यय ॰अवज्ञोपहतम् ॰अवज्ञोपहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria